Declension table of vinada

Deva

MasculineSingularDualPlural
Nominativevinadaḥ vinadau vinadāḥ
Vocativevinada vinadau vinadāḥ
Accusativevinadam vinadau vinadān
Instrumentalvinadena vinadābhyām vinadaiḥ vinadebhiḥ
Dativevinadāya vinadābhyām vinadebhyaḥ
Ablativevinadāt vinadābhyām vinadebhyaḥ
Genitivevinadasya vinadayoḥ vinadānām
Locativevinade vinadayoḥ vinadeṣu

Compound vinada -

Adverb -vinadam -vinadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria