Declension table of ?vināśonmukha

Deva

MasculineSingularDualPlural
Nominativevināśonmukhaḥ vināśonmukhau vināśonmukhāḥ
Vocativevināśonmukha vināśonmukhau vināśonmukhāḥ
Accusativevināśonmukham vināśonmukhau vināśonmukhān
Instrumentalvināśonmukhena vināśonmukhābhyām vināśonmukhaiḥ vināśonmukhebhiḥ
Dativevināśonmukhāya vināśonmukhābhyām vināśonmukhebhyaḥ
Ablativevināśonmukhāt vināśonmukhābhyām vināśonmukhebhyaḥ
Genitivevināśonmukhasya vināśonmukhayoḥ vināśonmukhānām
Locativevināśonmukhe vināśonmukhayoḥ vināśonmukheṣu

Compound vināśonmukha -

Adverb -vināśonmukham -vināśonmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria