सुबन्तावली ?विनाशोन्मुख

Roma

पुमान्एकद्विबहु
प्रथमाविनाशोन्मुखः विनाशोन्मुखौ विनाशोन्मुखाः
सम्बोधनम्विनाशोन्मुख विनाशोन्मुखौ विनाशोन्मुखाः
द्वितीयाविनाशोन्मुखम् विनाशोन्मुखौ विनाशोन्मुखान्
तृतीयाविनाशोन्मुखेन विनाशोन्मुखाभ्याम् विनाशोन्मुखैः विनाशोन्मुखेभिः
चतुर्थीविनाशोन्मुखाय विनाशोन्मुखाभ्याम् विनाशोन्मुखेभ्यः
पञ्चमीविनाशोन्मुखात् विनाशोन्मुखाभ्याम् विनाशोन्मुखेभ्यः
षष्ठीविनाशोन्मुखस्य विनाशोन्मुखयोः विनाशोन्मुखानाम्
सप्तमीविनाशोन्मुखे विनाशोन्मुखयोः विनाशोन्मुखेषु

समास विनाशोन्मुख

अव्यय ॰विनाशोन्मुखम् ॰विनाशोन्मुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria