Declension table of vināśin

Deva

NeuterSingularDualPlural
Nominativevināśi vināśinī vināśīni
Vocativevināśin vināśi vināśinī vināśīni
Accusativevināśi vināśinī vināśīni
Instrumentalvināśinā vināśibhyām vināśibhiḥ
Dativevināśine vināśibhyām vināśibhyaḥ
Ablativevināśinaḥ vināśibhyām vināśibhyaḥ
Genitivevināśinaḥ vināśinoḥ vināśinām
Locativevināśini vināśinoḥ vināśiṣu

Compound vināśi -

Adverb -vināśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria