Declension table of ?vināyakacaturthīvrata

Deva

NeuterSingularDualPlural
Nominativevināyakacaturthīvratam vināyakacaturthīvrate vināyakacaturthīvratāni
Vocativevināyakacaturthīvrata vināyakacaturthīvrate vināyakacaturthīvratāni
Accusativevināyakacaturthīvratam vināyakacaturthīvrate vināyakacaturthīvratāni
Instrumentalvināyakacaturthīvratena vināyakacaturthīvratābhyām vināyakacaturthīvrataiḥ
Dativevināyakacaturthīvratāya vināyakacaturthīvratābhyām vināyakacaturthīvratebhyaḥ
Ablativevināyakacaturthīvratāt vināyakacaturthīvratābhyām vināyakacaturthīvratebhyaḥ
Genitivevināyakacaturthīvratasya vināyakacaturthīvratayoḥ vināyakacaturthīvratānām
Locativevināyakacaturthīvrate vināyakacaturthīvratayoḥ vināyakacaturthīvrateṣu

Compound vināyakacaturthīvrata -

Adverb -vināyakacaturthīvratam -vināyakacaturthīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria