सुबन्तावली ?विनायकचतुर्थीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाविनायकचतुर्थीव्रतम् विनायकचतुर्थीव्रते विनायकचतुर्थीव्रतानि
सम्बोधनम्विनायकचतुर्थीव्रत विनायकचतुर्थीव्रते विनायकचतुर्थीव्रतानि
द्वितीयाविनायकचतुर्थीव्रतम् विनायकचतुर्थीव्रते विनायकचतुर्थीव्रतानि
तृतीयाविनायकचतुर्थीव्रतेन विनायकचतुर्थीव्रताभ्याम् विनायकचतुर्थीव्रतैः
चतुर्थीविनायकचतुर्थीव्रताय विनायकचतुर्थीव्रताभ्याम् विनायकचतुर्थीव्रतेभ्यः
पञ्चमीविनायकचतुर्थीव्रतात् विनायकचतुर्थीव्रताभ्याम् विनायकचतुर्थीव्रतेभ्यः
षष्ठीविनायकचतुर्थीव्रतस्य विनायकचतुर्थीव्रतयोः विनायकचतुर्थीव्रतानाम्
सप्तमीविनायकचतुर्थीव्रते विनायकचतुर्थीव्रतयोः विनायकचतुर्थीव्रतेषु

समास विनायकचतुर्थीव्रत

अव्यय ॰विनायकचतुर्थीव्रतम् ॰विनायकचतुर्थीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria