Declension table of ?vināyakacaturthī

Deva

FeminineSingularDualPlural
Nominativevināyakacaturthī vināyakacaturthyau vināyakacaturthyaḥ
Vocativevināyakacaturthi vināyakacaturthyau vināyakacaturthyaḥ
Accusativevināyakacaturthīm vināyakacaturthyau vināyakacaturthīḥ
Instrumentalvināyakacaturthyā vināyakacaturthībhyām vināyakacaturthībhiḥ
Dativevināyakacaturthyai vināyakacaturthībhyām vināyakacaturthībhyaḥ
Ablativevināyakacaturthyāḥ vināyakacaturthībhyām vināyakacaturthībhyaḥ
Genitivevināyakacaturthyāḥ vināyakacaturthyoḥ vināyakacaturthīnām
Locativevināyakacaturthyām vināyakacaturthyoḥ vināyakacaturthīṣu

Compound vināyakacaturthi - vināyakacaturthī -

Adverb -vināyakacaturthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria