सुबन्तावली ?विनायकचतुर्थी

Roma

स्त्रीएकद्विबहु
प्रथमाविनायकचतुर्थी विनायकचतुर्थ्यौ विनायकचतुर्थ्यः
सम्बोधनम्विनायकचतुर्थि विनायकचतुर्थ्यौ विनायकचतुर्थ्यः
द्वितीयाविनायकचतुर्थीम् विनायकचतुर्थ्यौ विनायकचतुर्थीः
तृतीयाविनायकचतुर्थ्या विनायकचतुर्थीभ्याम् विनायकचतुर्थीभिः
चतुर्थीविनायकचतुर्थ्यै विनायकचतुर्थीभ्याम् विनायकचतुर्थीभ्यः
पञ्चमीविनायकचतुर्थ्याः विनायकचतुर्थीभ्याम् विनायकचतुर्थीभ्यः
षष्ठीविनायकचतुर्थ्याः विनायकचतुर्थ्योः विनायकचतुर्थीनाम्
सप्तमीविनायकचतुर्थ्याम् विनायकचतुर्थ्योः विनायकचतुर्थीषु

समास विनायकचतुर्थि विनायकचतुर्थी

अव्यय ॰विनायकचतुर्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria