Declension table of ?vinaṣṭopajīvin

Deva

MasculineSingularDualPlural
Nominativevinaṣṭopajīvī vinaṣṭopajīvinau vinaṣṭopajīvinaḥ
Vocativevinaṣṭopajīvin vinaṣṭopajīvinau vinaṣṭopajīvinaḥ
Accusativevinaṣṭopajīvinam vinaṣṭopajīvinau vinaṣṭopajīvinaḥ
Instrumentalvinaṣṭopajīvinā vinaṣṭopajīvibhyām vinaṣṭopajīvibhiḥ
Dativevinaṣṭopajīvine vinaṣṭopajīvibhyām vinaṣṭopajīvibhyaḥ
Ablativevinaṣṭopajīvinaḥ vinaṣṭopajīvibhyām vinaṣṭopajīvibhyaḥ
Genitivevinaṣṭopajīvinaḥ vinaṣṭopajīvinoḥ vinaṣṭopajīvinām
Locativevinaṣṭopajīvini vinaṣṭopajīvinoḥ vinaṣṭopajīviṣu

Compound vinaṣṭopajīvi -

Adverb -vinaṣṭopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria