सुबन्तावली ?विनष्टोपजीविन्

Roma

पुमान्एकद्विबहु
प्रथमाविनष्टोपजीवी विनष्टोपजीविनौ विनष्टोपजीविनः
सम्बोधनम्विनष्टोपजीविन् विनष्टोपजीविनौ विनष्टोपजीविनः
द्वितीयाविनष्टोपजीविनम् विनष्टोपजीविनौ विनष्टोपजीविनः
तृतीयाविनष्टोपजीविना विनष्टोपजीविभ्याम् विनष्टोपजीविभिः
चतुर्थीविनष्टोपजीविने विनष्टोपजीविभ्याम् विनष्टोपजीविभ्यः
पञ्चमीविनष्टोपजीविनः विनष्टोपजीविभ्याम् विनष्टोपजीविभ्यः
षष्ठीविनष्टोपजीविनः विनष्टोपजीविनोः विनष्टोपजीविनाम्
सप्तमीविनष्टोपजीविनि विनष्टोपजीविनोः विनष्टोपजीविषु

समास विनष्टोपजीवि

अव्यय ॰विनष्टोपजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria