Declension table of vimūḍhātman

Deva

NeuterSingularDualPlural
Nominativevimūḍhātma vimūḍhātmanī vimūḍhātmāni
Vocativevimūḍhātman vimūḍhātma vimūḍhātmanī vimūḍhātmāni
Accusativevimūḍhātma vimūḍhātmanī vimūḍhātmāni
Instrumentalvimūḍhātmanā vimūḍhātmabhyām vimūḍhātmabhiḥ
Dativevimūḍhātmane vimūḍhātmabhyām vimūḍhātmabhyaḥ
Ablativevimūḍhātmanaḥ vimūḍhātmabhyām vimūḍhātmabhyaḥ
Genitivevimūḍhātmanaḥ vimūḍhātmanoḥ vimūḍhātmanām
Locativevimūḍhātmani vimūḍhātmanoḥ vimūḍhātmasu

Compound vimūḍhātma -

Adverb -vimūḍhātma -vimūḍhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria