Declension table of vimukha

Deva

MasculineSingularDualPlural
Nominativevimukhaḥ vimukhau vimukhāḥ
Vocativevimukha vimukhau vimukhāḥ
Accusativevimukham vimukhau vimukhān
Instrumentalvimukhena vimukhābhyām vimukhaiḥ vimukhebhiḥ
Dativevimukhāya vimukhābhyām vimukhebhyaḥ
Ablativevimukhāt vimukhābhyām vimukhebhyaḥ
Genitivevimukhasya vimukhayoḥ vimukhānām
Locativevimukhe vimukhayoḥ vimukheṣu

Compound vimukha -

Adverb -vimukham -vimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria