Declension table of vimokṣaṇa

Deva

NeuterSingularDualPlural
Nominativevimokṣaṇam vimokṣaṇe vimokṣaṇāni
Vocativevimokṣaṇa vimokṣaṇe vimokṣaṇāni
Accusativevimokṣaṇam vimokṣaṇe vimokṣaṇāni
Instrumentalvimokṣaṇena vimokṣaṇābhyām vimokṣaṇaiḥ
Dativevimokṣaṇāya vimokṣaṇābhyām vimokṣaṇebhyaḥ
Ablativevimokṣaṇāt vimokṣaṇābhyām vimokṣaṇebhyaḥ
Genitivevimokṣaṇasya vimokṣaṇayoḥ vimokṣaṇānām
Locativevimokṣaṇe vimokṣaṇayoḥ vimokṣaṇeṣu

Compound vimokṣaṇa -

Adverb -vimokṣaṇam -vimokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria