Declension table of vimokṣa

Deva

MasculineSingularDualPlural
Nominativevimokṣaḥ vimokṣau vimokṣāḥ
Vocativevimokṣa vimokṣau vimokṣāḥ
Accusativevimokṣam vimokṣau vimokṣān
Instrumentalvimokṣeṇa vimokṣābhyām vimokṣaiḥ vimokṣebhiḥ
Dativevimokṣāya vimokṣābhyām vimokṣebhyaḥ
Ablativevimokṣāt vimokṣābhyām vimokṣebhyaḥ
Genitivevimokṣasya vimokṣayoḥ vimokṣāṇām
Locativevimokṣe vimokṣayoḥ vimokṣeṣu

Compound vimokṣa -

Adverb -vimokṣam -vimokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria