Declension table of ?vimarśavat

Deva

MasculineSingularDualPlural
Nominativevimarśavān vimarśavantau vimarśavantaḥ
Vocativevimarśavan vimarśavantau vimarśavantaḥ
Accusativevimarśavantam vimarśavantau vimarśavataḥ
Instrumentalvimarśavatā vimarśavadbhyām vimarśavadbhiḥ
Dativevimarśavate vimarśavadbhyām vimarśavadbhyaḥ
Ablativevimarśavataḥ vimarśavadbhyām vimarśavadbhyaḥ
Genitivevimarśavataḥ vimarśavatoḥ vimarśavatām
Locativevimarśavati vimarśavatoḥ vimarśavatsu

Compound vimarśavat -

Adverb -vimarśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria