सुबन्तावली ?विमर्शवत्

Roma

पुमान्एकद्विबहु
प्रथमाविमर्शवान् विमर्शवन्तौ विमर्शवन्तः
सम्बोधनम्विमर्शवन् विमर्शवन्तौ विमर्शवन्तः
द्वितीयाविमर्शवन्तम् विमर्शवन्तौ विमर्शवतः
तृतीयाविमर्शवता विमर्शवद्भ्याम् विमर्शवद्भिः
चतुर्थीविमर्शवते विमर्शवद्भ्याम् विमर्शवद्भ्यः
पञ्चमीविमर्शवतः विमर्शवद्भ्याम् विमर्शवद्भ्यः
षष्ठीविमर्शवतः विमर्शवतोः विमर्शवताम्
सप्तमीविमर्शवति विमर्शवतोः विमर्शवत्सु

समास विमर्शवत्

अव्यय ॰विमर्शवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria