Declension table of vimarśana

Deva

NeuterSingularDualPlural
Nominativevimarśanam vimarśane vimarśanāni
Vocativevimarśana vimarśane vimarśanāni
Accusativevimarśanam vimarśane vimarśanāni
Instrumentalvimarśanena vimarśanābhyām vimarśanaiḥ
Dativevimarśanāya vimarśanābhyām vimarśanebhyaḥ
Ablativevimarśanāt vimarśanābhyām vimarśanebhyaḥ
Genitivevimarśanasya vimarśanayoḥ vimarśanānām
Locativevimarśane vimarśanayoḥ vimarśaneṣu

Compound vimarśana -

Adverb -vimarśanam -vimarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria