Declension table of vimardanā

Deva

FeminineSingularDualPlural
Nominativevimardanā vimardane vimardanāḥ
Vocativevimardane vimardane vimardanāḥ
Accusativevimardanām vimardane vimardanāḥ
Instrumentalvimardanayā vimardanābhyām vimardanābhiḥ
Dativevimardanāyai vimardanābhyām vimardanābhyaḥ
Ablativevimardanāyāḥ vimardanābhyām vimardanābhyaḥ
Genitivevimardanāyāḥ vimardanayoḥ vimardanānām
Locativevimardanāyām vimardanayoḥ vimardanāsu

Adverb -vimardanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria