Declension table of vimardana

Deva

NeuterSingularDualPlural
Nominativevimardanam vimardane vimardanāni
Vocativevimardana vimardane vimardanāni
Accusativevimardanam vimardane vimardanāni
Instrumentalvimardanena vimardanābhyām vimardanaiḥ
Dativevimardanāya vimardanābhyām vimardanebhyaḥ
Ablativevimardanāt vimardanābhyām vimardanebhyaḥ
Genitivevimardanasya vimardanayoḥ vimardanānām
Locativevimardane vimardanayoḥ vimardaneṣu

Compound vimardana -

Adverb -vimardanam -vimardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria