Declension table of vimardana

Deva

MasculineSingularDualPlural
Nominativevimardanaḥ vimardanau vimardanāḥ
Vocativevimardana vimardanau vimardanāḥ
Accusativevimardanam vimardanau vimardanān
Instrumentalvimardanena vimardanābhyām vimardanaiḥ vimardanebhiḥ
Dativevimardanāya vimardanābhyām vimardanebhyaḥ
Ablativevimardanāt vimardanābhyām vimardanebhyaḥ
Genitivevimardanasya vimardanayoḥ vimardanānām
Locativevimardane vimardanayoḥ vimardaneṣu

Compound vimardana -

Adverb -vimardanam -vimardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria