Declension table of vimardaka

Deva

NeuterSingularDualPlural
Nominativevimardakam vimardake vimardakāni
Vocativevimardaka vimardake vimardakāni
Accusativevimardakam vimardake vimardakāni
Instrumentalvimardakena vimardakābhyām vimardakaiḥ
Dativevimardakāya vimardakābhyām vimardakebhyaḥ
Ablativevimardakāt vimardakābhyām vimardakebhyaḥ
Genitivevimardakasya vimardakayoḥ vimardakānām
Locativevimardake vimardakayoḥ vimardakeṣu

Compound vimardaka -

Adverb -vimardakam -vimardakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria