Declension table of ?vimalasvabhāva

Deva

MasculineSingularDualPlural
Nominativevimalasvabhāvaḥ vimalasvabhāvau vimalasvabhāvāḥ
Vocativevimalasvabhāva vimalasvabhāvau vimalasvabhāvāḥ
Accusativevimalasvabhāvam vimalasvabhāvau vimalasvabhāvān
Instrumentalvimalasvabhāvena vimalasvabhāvābhyām vimalasvabhāvaiḥ vimalasvabhāvebhiḥ
Dativevimalasvabhāvāya vimalasvabhāvābhyām vimalasvabhāvebhyaḥ
Ablativevimalasvabhāvāt vimalasvabhāvābhyām vimalasvabhāvebhyaḥ
Genitivevimalasvabhāvasya vimalasvabhāvayoḥ vimalasvabhāvānām
Locativevimalasvabhāve vimalasvabhāvayoḥ vimalasvabhāveṣu

Compound vimalasvabhāva -

Adverb -vimalasvabhāvam -vimalasvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria