सुबन्तावली ?विमलस्वभाव

Roma

पुमान्एकद्विबहु
प्रथमाविमलस्वभावः विमलस्वभावौ विमलस्वभावाः
सम्बोधनम्विमलस्वभाव विमलस्वभावौ विमलस्वभावाः
द्वितीयाविमलस्वभावम् विमलस्वभावौ विमलस्वभावान्
तृतीयाविमलस्वभावेन विमलस्वभावाभ्याम् विमलस्वभावैः विमलस्वभावेभिः
चतुर्थीविमलस्वभावाय विमलस्वभावाभ्याम् विमलस्वभावेभ्यः
पञ्चमीविमलस्वभावात् विमलस्वभावाभ्याम् विमलस्वभावेभ्यः
षष्ठीविमलस्वभावस्य विमलस्वभावयोः विमलस्वभावानाम्
सप्तमीविमलस्वभावे विमलस्वभावयोः विमलस्वभावेषु

समास विमलस्वभाव

अव्यय ॰विमलस्वभावम् ॰विमलस्वभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria