Declension table of ?vimalamaṇikara

Deva

MasculineSingularDualPlural
Nominativevimalamaṇikaraḥ vimalamaṇikarau vimalamaṇikarāḥ
Vocativevimalamaṇikara vimalamaṇikarau vimalamaṇikarāḥ
Accusativevimalamaṇikaram vimalamaṇikarau vimalamaṇikarān
Instrumentalvimalamaṇikareṇa vimalamaṇikarābhyām vimalamaṇikaraiḥ vimalamaṇikarebhiḥ
Dativevimalamaṇikarāya vimalamaṇikarābhyām vimalamaṇikarebhyaḥ
Ablativevimalamaṇikarāt vimalamaṇikarābhyām vimalamaṇikarebhyaḥ
Genitivevimalamaṇikarasya vimalamaṇikarayoḥ vimalamaṇikarāṇām
Locativevimalamaṇikare vimalamaṇikarayoḥ vimalamaṇikareṣu

Compound vimalamaṇikara -

Adverb -vimalamaṇikaram -vimalamaṇikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria