सुबन्तावली ?विमलमणिकर

Roma

पुमान्एकद्विबहु
प्रथमाविमलमणिकरः विमलमणिकरौ विमलमणिकराः
सम्बोधनम्विमलमणिकर विमलमणिकरौ विमलमणिकराः
द्वितीयाविमलमणिकरम् विमलमणिकरौ विमलमणिकरान्
तृतीयाविमलमणिकरेण विमलमणिकराभ्याम् विमलमणिकरैः विमलमणिकरेभिः
चतुर्थीविमलमणिकराय विमलमणिकराभ्याम् विमलमणिकरेभ्यः
पञ्चमीविमलमणिकरात् विमलमणिकराभ्याम् विमलमणिकरेभ्यः
षष्ठीविमलमणिकरस्य विमलमणिकरयोः विमलमणिकराणाम्
सप्तमीविमलमणिकरे विमलमणिकरयोः विमलमणिकरेषु

समास विमलमणिकर

अव्यय ॰विमलमणिकरम् ॰विमलमणिकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria