Declension table of vimalāpa

Deva

MasculineSingularDualPlural
Nominativevimalāpaḥ vimalāpau vimalāpāḥ
Vocativevimalāpa vimalāpau vimalāpāḥ
Accusativevimalāpam vimalāpau vimalāpān
Instrumentalvimalāpena vimalāpābhyām vimalāpaiḥ vimalāpebhiḥ
Dativevimalāpāya vimalāpābhyām vimalāpebhyaḥ
Ablativevimalāpāt vimalāpābhyām vimalāpebhyaḥ
Genitivevimalāpasya vimalāpayoḥ vimalāpānām
Locativevimalāpe vimalāpayoḥ vimalāpeṣu

Compound vimalāpa -

Adverb -vimalāpam -vimalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria