Declension table of vimala

Deva

MasculineSingularDualPlural
Nominativevimalaḥ vimalau vimalāḥ
Vocativevimala vimalau vimalāḥ
Accusativevimalam vimalau vimalān
Instrumentalvimalena vimalābhyām vimalaiḥ vimalebhiḥ
Dativevimalāya vimalābhyām vimalebhyaḥ
Ablativevimalāt vimalābhyām vimalebhyaḥ
Genitivevimalasya vimalayoḥ vimalānām
Locativevimale vimalayoḥ vimaleṣu

Compound vimala -

Adverb -vimalam -vimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria