Declension table of vilasana

Deva

NeuterSingularDualPlural
Nominativevilasanam vilasane vilasanāni
Vocativevilasana vilasane vilasanāni
Accusativevilasanam vilasane vilasanāni
Instrumentalvilasanena vilasanābhyām vilasanaiḥ
Dativevilasanāya vilasanābhyām vilasanebhyaḥ
Ablativevilasanāt vilasanābhyām vilasanebhyaḥ
Genitivevilasanasya vilasanayoḥ vilasanānām
Locativevilasane vilasanayoḥ vilasaneṣu

Compound vilasana -

Adverb -vilasanam -vilasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria