Declension table of vilapita

Deva

NeuterSingularDualPlural
Nominativevilapitam vilapite vilapitāni
Vocativevilapita vilapite vilapitāni
Accusativevilapitam vilapite vilapitāni
Instrumentalvilapitena vilapitābhyām vilapitaiḥ
Dativevilapitāya vilapitābhyām vilapitebhyaḥ
Ablativevilapitāt vilapitābhyām vilapitebhyaḥ
Genitivevilapitasya vilapitayoḥ vilapitānām
Locativevilapite vilapitayoḥ vilapiteṣu

Compound vilapita -

Adverb -vilapitam -vilapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria