Declension table of vilagna

Deva

MasculineSingularDualPlural
Nominativevilagnaḥ vilagnau vilagnāḥ
Vocativevilagna vilagnau vilagnāḥ
Accusativevilagnam vilagnau vilagnān
Instrumentalvilagnena vilagnābhyām vilagnaiḥ vilagnebhiḥ
Dativevilagnāya vilagnābhyām vilagnebhyaḥ
Ablativevilagnāt vilagnābhyām vilagnebhyaḥ
Genitivevilagnasya vilagnayoḥ vilagnānām
Locativevilagne vilagnayoḥ vilagneṣu

Compound vilagna -

Adverb -vilagnam -vilagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria