Declension table of vilaṅghya

Deva

MasculineSingularDualPlural
Nominativevilaṅghyaḥ vilaṅghyau vilaṅghyāḥ
Vocativevilaṅghya vilaṅghyau vilaṅghyāḥ
Accusativevilaṅghyam vilaṅghyau vilaṅghyān
Instrumentalvilaṅghyena vilaṅghyābhyām vilaṅghyaiḥ vilaṅghyebhiḥ
Dativevilaṅghyāya vilaṅghyābhyām vilaṅghyebhyaḥ
Ablativevilaṅghyāt vilaṅghyābhyām vilaṅghyebhyaḥ
Genitivevilaṅghyasya vilaṅghyayoḥ vilaṅghyānām
Locativevilaṅghye vilaṅghyayoḥ vilaṅghyeṣu

Compound vilaṅghya -

Adverb -vilaṅghyam -vilaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria