Declension table of ?vilaṅghitākāśa

Deva

MasculineSingularDualPlural
Nominativevilaṅghitākāśaḥ vilaṅghitākāśau vilaṅghitākāśāḥ
Vocativevilaṅghitākāśa vilaṅghitākāśau vilaṅghitākāśāḥ
Accusativevilaṅghitākāśam vilaṅghitākāśau vilaṅghitākāśān
Instrumentalvilaṅghitākāśena vilaṅghitākāśābhyām vilaṅghitākāśaiḥ vilaṅghitākāśebhiḥ
Dativevilaṅghitākāśāya vilaṅghitākāśābhyām vilaṅghitākāśebhyaḥ
Ablativevilaṅghitākāśāt vilaṅghitākāśābhyām vilaṅghitākāśebhyaḥ
Genitivevilaṅghitākāśasya vilaṅghitākāśayoḥ vilaṅghitākāśānām
Locativevilaṅghitākāśe vilaṅghitākāśayoḥ vilaṅghitākāśeṣu

Compound vilaṅghitākāśa -

Adverb -vilaṅghitākāśam -vilaṅghitākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria