सुबन्तावली ?विलङ्घिताकाश

Roma

पुमान्एकद्विबहु
प्रथमाविलङ्घिताकाशः विलङ्घिताकाशौ विलङ्घिताकाशाः
सम्बोधनम्विलङ्घिताकाश विलङ्घिताकाशौ विलङ्घिताकाशाः
द्वितीयाविलङ्घिताकाशम् विलङ्घिताकाशौ विलङ्घिताकाशान्
तृतीयाविलङ्घिताकाशेन विलङ्घिताकाशाभ्याम् विलङ्घिताकाशैः विलङ्घिताकाशेभिः
चतुर्थीविलङ्घिताकाशाय विलङ्घिताकाशाभ्याम् विलङ्घिताकाशेभ्यः
पञ्चमीविलङ्घिताकाशात् विलङ्घिताकाशाभ्याम् विलङ्घिताकाशेभ्यः
षष्ठीविलङ्घिताकाशस्य विलङ्घिताकाशयोः विलङ्घिताकाशानाम्
सप्तमीविलङ्घिताकाशे विलङ्घिताकाशयोः विलङ्घिताकाशेषु

समास विलङ्घिताकाश

अव्यय ॰विलङ्घिताकाशम् ॰विलङ्घिताकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria