Declension table of vilaṅghita

Deva

MasculineSingularDualPlural
Nominativevilaṅghitaḥ vilaṅghitau vilaṅghitāḥ
Vocativevilaṅghita vilaṅghitau vilaṅghitāḥ
Accusativevilaṅghitam vilaṅghitau vilaṅghitān
Instrumentalvilaṅghitena vilaṅghitābhyām vilaṅghitaiḥ vilaṅghitebhiḥ
Dativevilaṅghitāya vilaṅghitābhyām vilaṅghitebhyaḥ
Ablativevilaṅghitāt vilaṅghitābhyām vilaṅghitebhyaḥ
Genitivevilaṅghitasya vilaṅghitayoḥ vilaṅghitānām
Locativevilaṅghite vilaṅghitayoḥ vilaṅghiteṣu

Compound vilaṅghita -

Adverb -vilaṅghitam -vilaṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria