Declension table of vilaṅghin

Deva

NeuterSingularDualPlural
Nominativevilaṅghi vilaṅghinī vilaṅghīni
Vocativevilaṅghin vilaṅghi vilaṅghinī vilaṅghīni
Accusativevilaṅghi vilaṅghinī vilaṅghīni
Instrumentalvilaṅghinā vilaṅghibhyām vilaṅghibhiḥ
Dativevilaṅghine vilaṅghibhyām vilaṅghibhyaḥ
Ablativevilaṅghinaḥ vilaṅghibhyām vilaṅghibhyaḥ
Genitivevilaṅghinaḥ vilaṅghinoḥ vilaṅghinām
Locativevilaṅghini vilaṅghinoḥ vilaṅghiṣu

Compound vilaṅghi -

Adverb -vilaṅghi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria