Declension table of vilāsitva

Deva

NeuterSingularDualPlural
Nominativevilāsitvam vilāsitve vilāsitvāni
Vocativevilāsitva vilāsitve vilāsitvāni
Accusativevilāsitvam vilāsitve vilāsitvāni
Instrumentalvilāsitvena vilāsitvābhyām vilāsitvaiḥ
Dativevilāsitvāya vilāsitvābhyām vilāsitvebhyaḥ
Ablativevilāsitvāt vilāsitvābhyām vilāsitvebhyaḥ
Genitivevilāsitvasya vilāsitvayoḥ vilāsitvānām
Locativevilāsitve vilāsitvayoḥ vilāsitveṣu

Compound vilāsitva -

Adverb -vilāsitvam -vilāsitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria