Declension table of ?vilāsavatā

Deva

FeminineSingularDualPlural
Nominativevilāsavatā vilāsavate vilāsavatāḥ
Vocativevilāsavate vilāsavate vilāsavatāḥ
Accusativevilāsavatām vilāsavate vilāsavatāḥ
Instrumentalvilāsavatayā vilāsavatābhyām vilāsavatābhiḥ
Dativevilāsavatāyai vilāsavatābhyām vilāsavatābhyaḥ
Ablativevilāsavatāyāḥ vilāsavatābhyām vilāsavatābhyaḥ
Genitivevilāsavatāyāḥ vilāsavatayoḥ vilāsavatānām
Locativevilāsavatāyām vilāsavatayoḥ vilāsavatāsu

Adverb -vilāsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria