सुबन्तावली ?विलासवता

Roma

स्त्रीएकद्विबहु
प्रथमाविलासवता विलासवते विलासवताः
सम्बोधनम्विलासवते विलासवते विलासवताः
द्वितीयाविलासवताम् विलासवते विलासवताः
तृतीयाविलासवतया विलासवताभ्याम् विलासवताभिः
चतुर्थीविलासवतायै विलासवताभ्याम् विलासवताभ्यः
पञ्चमीविलासवतायाः विलासवताभ्याम् विलासवताभ्यः
षष्ठीविलासवतायाः विलासवतयोः विलासवतानाम्
सप्तमीविलासवतायाम् विलासवतयोः विलासवतासु

अव्यय ॰विलासवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria