Declension table of vilāsavat

Deva

NeuterSingularDualPlural
Nominativevilāsavat vilāsavantī vilāsavatī vilāsavanti
Vocativevilāsavat vilāsavantī vilāsavatī vilāsavanti
Accusativevilāsavat vilāsavantī vilāsavatī vilāsavanti
Instrumentalvilāsavatā vilāsavadbhyām vilāsavadbhiḥ
Dativevilāsavate vilāsavadbhyām vilāsavadbhyaḥ
Ablativevilāsavataḥ vilāsavadbhyām vilāsavadbhyaḥ
Genitivevilāsavataḥ vilāsavatoḥ vilāsavatām
Locativevilāsavati vilāsavatoḥ vilāsavatsu

Adverb -vilāsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria