Declension table of ?vilāsadhanvan

Deva

MasculineSingularDualPlural
Nominativevilāsadhanvā vilāsadhanvānau vilāsadhanvānaḥ
Vocativevilāsadhanvan vilāsadhanvānau vilāsadhanvānaḥ
Accusativevilāsadhanvānam vilāsadhanvānau vilāsadhanvanaḥ
Instrumentalvilāsadhanvanā vilāsadhanvabhyām vilāsadhanvabhiḥ
Dativevilāsadhanvane vilāsadhanvabhyām vilāsadhanvabhyaḥ
Ablativevilāsadhanvanaḥ vilāsadhanvabhyām vilāsadhanvabhyaḥ
Genitivevilāsadhanvanaḥ vilāsadhanvanoḥ vilāsadhanvanām
Locativevilāsadhanvani vilāsadhanvanoḥ vilāsadhanvasu

Compound vilāsadhanva -

Adverb -vilāsadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria