सुबन्तावली ?विलासधन्वन्

Roma

पुमान्एकद्विबहु
प्रथमाविलासधन्वा विलासधन्वानौ विलासधन्वानः
सम्बोधनम्विलासधन्वन् विलासधन्वानौ विलासधन्वानः
द्वितीयाविलासधन्वानम् विलासधन्वानौ विलासधन्वनः
तृतीयाविलासधन्वना विलासधन्वभ्याम् विलासधन्वभिः
चतुर्थीविलासधन्वने विलासधन्वभ्याम् विलासधन्वभ्यः
पञ्चमीविलासधन्वनः विलासधन्वभ्याम् विलासधन्वभ्यः
षष्ठीविलासधन्वनः विलासधन्वनोः विलासधन्वनाम्
सप्तमीविलासधन्वनि विलासधन्वनोः विलासधन्वसु

समास विलासधन्व

अव्यय ॰विलासधन्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria