Declension table of ?vikuñcitalalāṭabhṛtā

Deva

FeminineSingularDualPlural
Nominativevikuñcitalalāṭabhṛtā vikuñcitalalāṭabhṛte vikuñcitalalāṭabhṛtāḥ
Vocativevikuñcitalalāṭabhṛte vikuñcitalalāṭabhṛte vikuñcitalalāṭabhṛtāḥ
Accusativevikuñcitalalāṭabhṛtām vikuñcitalalāṭabhṛte vikuñcitalalāṭabhṛtāḥ
Instrumentalvikuñcitalalāṭabhṛtayā vikuñcitalalāṭabhṛtābhyām vikuñcitalalāṭabhṛtābhiḥ
Dativevikuñcitalalāṭabhṛtāyai vikuñcitalalāṭabhṛtābhyām vikuñcitalalāṭabhṛtābhyaḥ
Ablativevikuñcitalalāṭabhṛtāyāḥ vikuñcitalalāṭabhṛtābhyām vikuñcitalalāṭabhṛtābhyaḥ
Genitivevikuñcitalalāṭabhṛtāyāḥ vikuñcitalalāṭabhṛtayoḥ vikuñcitalalāṭabhṛtānām
Locativevikuñcitalalāṭabhṛtāyām vikuñcitalalāṭabhṛtayoḥ vikuñcitalalāṭabhṛtāsu

Adverb -vikuñcitalalāṭabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria