सुबन्तावली ?विकुञ्चितललाटभृता

Roma

स्त्रीएकद्विबहु
प्रथमाविकुञ्चितललाटभृता विकुञ्चितललाटभृते विकुञ्चितललाटभृताः
सम्बोधनम्विकुञ्चितललाटभृते विकुञ्चितललाटभृते विकुञ्चितललाटभृताः
द्वितीयाविकुञ्चितललाटभृताम् विकुञ्चितललाटभृते विकुञ्चितललाटभृताः
तृतीयाविकुञ्चितललाटभृतया विकुञ्चितललाटभृताभ्याम् विकुञ्चितललाटभृताभिः
चतुर्थीविकुञ्चितललाटभृतायै विकुञ्चितललाटभृताभ्याम् विकुञ्चितललाटभृताभ्यः
पञ्चमीविकुञ्चितललाटभृतायाः विकुञ्चितललाटभृताभ्याम् विकुञ्चितललाटभृताभ्यः
षष्ठीविकुञ्चितललाटभृतायाः विकुञ्चितललाटभृतयोः विकुञ्चितललाटभृतानाम्
सप्तमीविकुञ्चितललाटभृतायाम् विकुञ्चितललाटभृतयोः विकुञ्चितललाटभृतासु

अव्यय ॰विकुञ्चितललाटभृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria