Declension table of ?vikramaprabandha

Deva

MasculineSingularDualPlural
Nominativevikramaprabandhaḥ vikramaprabandhau vikramaprabandhāḥ
Vocativevikramaprabandha vikramaprabandhau vikramaprabandhāḥ
Accusativevikramaprabandham vikramaprabandhau vikramaprabandhān
Instrumentalvikramaprabandhena vikramaprabandhābhyām vikramaprabandhaiḥ
Dativevikramaprabandhāya vikramaprabandhābhyām vikramaprabandhebhyaḥ
Ablativevikramaprabandhāt vikramaprabandhābhyām vikramaprabandhebhyaḥ
Genitivevikramaprabandhasya vikramaprabandhayoḥ vikramaprabandhānām
Locativevikramaprabandhe vikramaprabandhayoḥ vikramaprabandheṣu

Compound vikramaprabandha -

Adverb -vikramaprabandham -vikramaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria