सुबन्तावली ?विक्रमप्रबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाविक्रमप्रबन्धः विक्रमप्रबन्धौ विक्रमप्रबन्धाः
सम्बोधनम्विक्रमप्रबन्ध विक्रमप्रबन्धौ विक्रमप्रबन्धाः
द्वितीयाविक्रमप्रबन्धम् विक्रमप्रबन्धौ विक्रमप्रबन्धान्
तृतीयाविक्रमप्रबन्धेन विक्रमप्रबन्धाभ्याम् विक्रमप्रबन्धैः विक्रमप्रबन्धेभिः
चतुर्थीविक्रमप्रबन्धाय विक्रमप्रबन्धाभ्याम् विक्रमप्रबन्धेभ्यः
पञ्चमीविक्रमप्रबन्धात् विक्रमप्रबन्धाभ्याम् विक्रमप्रबन्धेभ्यः
षष्ठीविक्रमप्रबन्धस्य विक्रमप्रबन्धयोः विक्रमप्रबन्धानाम्
सप्तमीविक्रमप्रबन्धे विक्रमप्रबन्धयोः विक्रमप्रबन्धेषु

समास विक्रमप्रबन्ध

अव्यय ॰विक्रमप्रबन्धम् ॰विक्रमप्रबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria