Declension table of ?vikramanareśvara

Deva

MasculineSingularDualPlural
Nominativevikramanareśvaraḥ vikramanareśvarau vikramanareśvarāḥ
Vocativevikramanareśvara vikramanareśvarau vikramanareśvarāḥ
Accusativevikramanareśvaram vikramanareśvarau vikramanareśvarān
Instrumentalvikramanareśvareṇa vikramanareśvarābhyām vikramanareśvaraiḥ vikramanareśvarebhiḥ
Dativevikramanareśvarāya vikramanareśvarābhyām vikramanareśvarebhyaḥ
Ablativevikramanareśvarāt vikramanareśvarābhyām vikramanareśvarebhyaḥ
Genitivevikramanareśvarasya vikramanareśvarayoḥ vikramanareśvarāṇām
Locativevikramanareśvare vikramanareśvarayoḥ vikramanareśvareṣu

Compound vikramanareśvara -

Adverb -vikramanareśvaram -vikramanareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria