सुबन्तावली ?विक्रमनरेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाविक्रमनरेश्वरः विक्रमनरेश्वरौ विक्रमनरेश्वराः
सम्बोधनम्विक्रमनरेश्वर विक्रमनरेश्वरौ विक्रमनरेश्वराः
द्वितीयाविक्रमनरेश्वरम् विक्रमनरेश्वरौ विक्रमनरेश्वरान्
तृतीयाविक्रमनरेश्वरेण विक्रमनरेश्वराभ्याम् विक्रमनरेश्वरैः विक्रमनरेश्वरेभिः
चतुर्थीविक्रमनरेश्वराय विक्रमनरेश्वराभ्याम् विक्रमनरेश्वरेभ्यः
पञ्चमीविक्रमनरेश्वरात् विक्रमनरेश्वराभ्याम् विक्रमनरेश्वरेभ्यः
षष्ठीविक्रमनरेश्वरस्य विक्रमनरेश्वरयोः विक्रमनरेश्वराणाम्
सप्तमीविक्रमनरेश्वरे विक्रमनरेश्वरयोः विक्रमनरेश्वरेषु

समास विक्रमनरेश्वर

अव्यय ॰विक्रमनरेश्वरम् ॰विक्रमनरेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria