Declension table of ?vikramabhārata

Deva

NeuterSingularDualPlural
Nominativevikramabhāratam vikramabhārate vikramabhāratāni
Vocativevikramabhārata vikramabhārate vikramabhāratāni
Accusativevikramabhāratam vikramabhārate vikramabhāratāni
Instrumentalvikramabhāratena vikramabhāratābhyām vikramabhārataiḥ
Dativevikramabhāratāya vikramabhāratābhyām vikramabhāratebhyaḥ
Ablativevikramabhāratāt vikramabhāratābhyām vikramabhāratebhyaḥ
Genitivevikramabhāratasya vikramabhāratayoḥ vikramabhāratānām
Locativevikramabhārate vikramabhāratayoḥ vikramabhārateṣu

Compound vikramabhārata -

Adverb -vikramabhāratam -vikramabhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria