सुबन्तावली ?विक्रमभारत

Roma

नपुंसकम्एकद्विबहु
प्रथमाविक्रमभारतम् विक्रमभारते विक्रमभारतानि
सम्बोधनम्विक्रमभारत विक्रमभारते विक्रमभारतानि
द्वितीयाविक्रमभारतम् विक्रमभारते विक्रमभारतानि
तृतीयाविक्रमभारतेन विक्रमभारताभ्याम् विक्रमभारतैः
चतुर्थीविक्रमभारताय विक्रमभारताभ्याम् विक्रमभारतेभ्यः
पञ्चमीविक्रमभारतात् विक्रमभारताभ्याम् विक्रमभारतेभ्यः
षष्ठीविक्रमभारतस्य विक्रमभारतयोः विक्रमभारतानाम्
सप्तमीविक्रमभारते विक्रमभारतयोः विक्रमभारतेषु

समास विक्रमभारत

अव्यय ॰विक्रमभारतम् ॰विक्रमभारतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria