Declension table of ?vikramārjita

Deva

MasculineSingularDualPlural
Nominativevikramārjitaḥ vikramārjitau vikramārjitāḥ
Vocativevikramārjita vikramārjitau vikramārjitāḥ
Accusativevikramārjitam vikramārjitau vikramārjitān
Instrumentalvikramārjitena vikramārjitābhyām vikramārjitaiḥ vikramārjitebhiḥ
Dativevikramārjitāya vikramārjitābhyām vikramārjitebhyaḥ
Ablativevikramārjitāt vikramārjitābhyām vikramārjitebhyaḥ
Genitivevikramārjitasya vikramārjitayoḥ vikramārjitānām
Locativevikramārjite vikramārjitayoḥ vikramārjiteṣu

Compound vikramārjita -

Adverb -vikramārjitam -vikramārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria