Declension table of ?vikramārjitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikramārjitaḥ | vikramārjitau | vikramārjitāḥ |
Vocative | vikramārjita | vikramārjitau | vikramārjitāḥ |
Accusative | vikramārjitam | vikramārjitau | vikramārjitān |
Instrumental | vikramārjitena | vikramārjitābhyām | vikramārjitaiḥ |
Dative | vikramārjitāya | vikramārjitābhyām | vikramārjitebhyaḥ |
Ablative | vikramārjitāt | vikramārjitābhyām | vikramārjitebhyaḥ |
Genitive | vikramārjitasya | vikramārjitayoḥ | vikramārjitānām |
Locative | vikramārjite | vikramārjitayoḥ | vikramārjiteṣu |